B 367-39 Dampatīpūjanavidhi
Manuscript culture infobox
Filmed in: B 367/39
Title: Dampatīpūjanavidhi
Dimensions: 23.5 x 16.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1759
Acc No.: NAK 5/1357
Remarks:
Reel No. B 367/39
Inventory No. 16019
Title Dampatīpūjanavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material
State complete
Size 23.5 x 16.8 cm
Binding Hole(s)
Folios 4
Lines per Folio 10–12
Foliation figures on the verso, in the left hand margin under the abbreviation daṃpatīpū and in the right hand margin above the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1357
Manuscript Features
On the front cover-leaf is written: ||atha daṃpatīpūjanavidhiprāraṃbhaḥ || In the end cover-leaf is written: || iti daṃpatīpūjanavidhisamāptaḥ ||
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha daṃpatīpūjanavidhiḥ ||
karmavipākasamuccaye || pūrvajanmani strīpuruṣayoḥ parasparaṃ duṣṭabudhyā
viyogaṃ karoti sa pumān strī bhavati || sā strī sṛgālī śunī vā bhavati || uktaṃ ca ||
dharmapatnīṣu yo nityaṃ viyogaṃ kurute yadi ||
āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajed iti vacanāni bahūni saṃti ||
strīpuruṣayor anyonyaṃ viyogas tu bhaved iti || (fol. 1v1–5)
End
idaṃ paṭhitvā na mameti vadet || strīkartṛke saṃkalpyoktaphalāny uhyāni ||
kṛtasya daṃpatīpūjanāṃgapratimādānakarmaṇaḥ sāṃgatāsidhyarthaṃ yathāśakti
suvarṇadākṣināṃ tubhyam ahaṃ(!) || kṛtasya daṃpatīpūjākaº rthaṃ yathāśakti
brāhmaṇabhojanaṃ bhoyaśīṃ dadyāt || pramādāt kuº || anena yathāśaktyā
daṃpatīº || śrīparameśvaraḥ prīyatāṃ || (fol. 4r8–11)
Colophon
śake 1759 kārtika śukla 92 gurau gopālaya sūnunā rāmacaṃdreṇ likhitaṃ || śrīrāmacaṃdrāya || (fol. 4r11–12)
Microfilm Details
Reel No. B 367/39
Date of Filming 21-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 25-08-2011
Bibliography