B 367-39 Dampatīpūjanavidhi

Manuscript culture infobox

Filmed in: B 367/39
Title: Dampatīpūjanavidhi
Dimensions: 23.5 x 16.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1759
Acc No.: NAK 5/1357
Remarks:


Reel No. B 367/39

Inventory No. 16019

Title Dampatīpūjanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material

State complete

Size 23.5 x 16.8 cm

Binding Hole(s)

Folios 4

Lines per Folio 10–12

Foliation figures on the verso, in the left hand margin under the abbreviation daṃpatīpū and in the right hand margin above the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1357

Manuscript Features

On the front cover-leaf is written: ||atha daṃpatīpūjanavidhiprāraṃbhaḥ || In the end cover-leaf is written: || iti daṃpatīpūjanavidhisamāptaḥ ||


Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


atha daṃpatīpūjanavidhiḥ ||


karmavipākasamuccaye || pūrvajanmani strīpuruṣayoḥ parasparaṃ duṣṭabudhyā

viyogaṃ karoti sa pumān strī bhavati || sā strī sṛgālī śunī vā bhavati || uktaṃ ca ||


dharmapatnīṣu yo nityaṃ viyogaṃ kurute yadi ||

āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajed iti vacanāni bahūni saṃti ||


strīpuruṣayor anyonyaṃ viyogas tu bhaved iti || (fol. 1v1–5)


End

idaṃ paṭhitvā na mameti vadet || strīkartṛke saṃkalpyoktaphalāny uhyāni ||

kṛtasya daṃpatīpūjanāṃgapratimādānakarmaṇaḥ sāṃgatāsidhyarthaṃ yathāśakti

suvarṇadākṣināṃ tubhyam ahaṃ(!) || kṛtasya daṃpatīpūjākaº rthaṃ yathāśakti

brāhmaṇabhojanaṃ bhoyaśīṃ dadyāt || pramādāt kuº || anena yathāśaktyā

daṃpatīº || śrīparameśvaraḥ prīyatāṃ || (fol. 4r8–11)


Colophon

śake 1759 kārtika śukla 92 gurau gopālaya sūnunā rāmacaṃdreṇ likhitaṃ || śrīrāmacaṃdrāya || (fol. 4r11–12)


Microfilm Details

Reel No. B 367/39

Date of Filming 21-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 25-08-2011

Bibliography